Declension table of antakṛt

Deva

MasculineSingularDualPlural
Nominativeantakṛt antakṛtau antakṛtaḥ
Vocativeantakṛt antakṛtau antakṛtaḥ
Accusativeantakṛtam antakṛtau antakṛtaḥ
Instrumentalantakṛtā antakṛdbhyām antakṛdbhiḥ
Dativeantakṛte antakṛdbhyām antakṛdbhyaḥ
Ablativeantakṛtaḥ antakṛdbhyām antakṛdbhyaḥ
Genitiveantakṛtaḥ antakṛtoḥ antakṛtām
Locativeantakṛti antakṛtoḥ antakṛtsu

Compound antakṛt -

Adverb -antakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria