Declension table of anta

Deva

MasculineSingularDualPlural
Nominativeantaḥ antau antāḥ
Vocativeanta antau antāḥ
Accusativeantam antau antān
Instrumentalantena antābhyām antaiḥ antebhiḥ
Dativeantāya antābhyām antebhyaḥ
Ablativeantāt antābhyām antebhyaḥ
Genitiveantasya antayoḥ antānām
Locativeante antayoḥ anteṣu

Compound anta -

Adverb -antam -antāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria