Declension table of antaḥpīṭha

Deva

MasculineSingularDualPlural
Nominativeantaḥpīṭhaḥ antaḥpīṭhau antaḥpīṭhāḥ
Vocativeantaḥpīṭha antaḥpīṭhau antaḥpīṭhāḥ
Accusativeantaḥpīṭham antaḥpīṭhau antaḥpīṭhān
Instrumentalantaḥpīṭhena antaḥpīṭhābhyām antaḥpīṭhaiḥ antaḥpīṭhebhiḥ
Dativeantaḥpīṭhāya antaḥpīṭhābhyām antaḥpīṭhebhyaḥ
Ablativeantaḥpīṭhāt antaḥpīṭhābhyām antaḥpīṭhebhyaḥ
Genitiveantaḥpīṭhasya antaḥpīṭhayoḥ antaḥpīṭhānām
Locativeantaḥpīṭhe antaḥpīṭhayoḥ antaḥpīṭheṣu

Compound antaḥpīṭha -

Adverb -antaḥpīṭham -antaḥpīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria