Declension table of antaḥpihita

Deva

NeuterSingularDualPlural
Nominativeantaḥpihitam antaḥpihite antaḥpihitāni
Vocativeantaḥpihita antaḥpihite antaḥpihitāni
Accusativeantaḥpihitam antaḥpihite antaḥpihitāni
Instrumentalantaḥpihitena antaḥpihitābhyām antaḥpihitaiḥ
Dativeantaḥpihitāya antaḥpihitābhyām antaḥpihitebhyaḥ
Ablativeantaḥpihitāt antaḥpihitābhyām antaḥpihitebhyaḥ
Genitiveantaḥpihitasya antaḥpihitayoḥ antaḥpihitānām
Locativeantaḥpihite antaḥpihitayoḥ antaḥpihiteṣu

Compound antaḥpihita -

Adverb -antaḥpihitam -antaḥpihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria