Declension table of antaḥkaraṇa

Deva

NeuterSingularDualPlural
Nominativeantaḥkaraṇam antaḥkaraṇe antaḥkaraṇāni
Vocativeantaḥkaraṇa antaḥkaraṇe antaḥkaraṇāni
Accusativeantaḥkaraṇam antaḥkaraṇe antaḥkaraṇāni
Instrumentalantaḥkaraṇena antaḥkaraṇābhyām antaḥkaraṇaiḥ
Dativeantaḥkaraṇāya antaḥkaraṇābhyām antaḥkaraṇebhyaḥ
Ablativeantaḥkaraṇāt antaḥkaraṇābhyām antaḥkaraṇebhyaḥ
Genitiveantaḥkaraṇasya antaḥkaraṇayoḥ antaḥkaraṇānām
Locativeantaḥkaraṇe antaḥkaraṇayoḥ antaḥkaraṇeṣu

Compound antaḥkaraṇa -

Adverb -antaḥkaraṇam -antaḥkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria