Declension table of annavyavahāra

Deva

MasculineSingularDualPlural
Nominativeannavyavahāraḥ annavyavahārau annavyavahārāḥ
Vocativeannavyavahāra annavyavahārau annavyavahārāḥ
Accusativeannavyavahāram annavyavahārau annavyavahārān
Instrumentalannavyavahāreṇa annavyavahārābhyām annavyavahāraiḥ annavyavahārebhiḥ
Dativeannavyavahārāya annavyavahārābhyām annavyavahārebhyaḥ
Ablativeannavyavahārāt annavyavahārābhyām annavyavahārebhyaḥ
Genitiveannavyavahārasya annavyavahārayoḥ annavyavahārāṇām
Locativeannavyavahāre annavyavahārayoḥ annavyavahāreṣu

Compound annavyavahāra -

Adverb -annavyavahāram -annavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria