Declension table of annādyakāma

Deva

MasculineSingularDualPlural
Nominativeannādyakāmaḥ annādyakāmau annādyakāmāḥ
Vocativeannādyakāma annādyakāmau annādyakāmāḥ
Accusativeannādyakāmam annādyakāmau annādyakāmān
Instrumentalannādyakāmena annādyakāmābhyām annādyakāmaiḥ
Dativeannādyakāmāya annādyakāmābhyām annādyakāmebhyaḥ
Ablativeannādyakāmāt annādyakāmābhyām annādyakāmebhyaḥ
Genitiveannādyakāmasya annādyakāmayoḥ annādyakāmānām
Locativeannādyakāme annādyakāmayoḥ annādyakāmeṣu

Compound annādyakāma -

Adverb -annādyakāmam -annādyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria