Declension table of aniyāmaka

Deva

MasculineSingularDualPlural
Nominativeaniyāmakaḥ aniyāmakau aniyāmakāḥ
Vocativeaniyāmaka aniyāmakau aniyāmakāḥ
Accusativeaniyāmakam aniyāmakau aniyāmakān
Instrumentalaniyāmakena aniyāmakābhyām aniyāmakaiḥ aniyāmakebhiḥ
Dativeaniyāmakāya aniyāmakābhyām aniyāmakebhyaḥ
Ablativeaniyāmakāt aniyāmakābhyām aniyāmakebhyaḥ
Genitiveaniyāmakasya aniyāmakayoḥ aniyāmakānām
Locativeaniyāmake aniyāmakayoḥ aniyāmakeṣu

Compound aniyāmaka -

Adverb -aniyāmakam -aniyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria