Declension table of aniviśamāna

Deva

NeuterSingularDualPlural
Nominativeaniviśamānam aniviśamāne aniviśamānāni
Vocativeaniviśamāna aniviśamāne aniviśamānāni
Accusativeaniviśamānam aniviśamāne aniviśamānāni
Instrumentalaniviśamānena aniviśamānābhyām aniviśamānaiḥ
Dativeaniviśamānāya aniviśamānābhyām aniviśamānebhyaḥ
Ablativeaniviśamānāt aniviśamānābhyām aniviśamānebhyaḥ
Genitiveaniviśamānasya aniviśamānayoḥ aniviśamānānām
Locativeaniviśamāne aniviśamānayoḥ aniviśamāneṣu

Compound aniviśamāna -

Adverb -aniviśamānam -aniviśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria