Declension table of aniviśamāna

Deva

MasculineSingularDualPlural
Nominativeaniviśamānaḥ aniviśamānau aniviśamānāḥ
Vocativeaniviśamāna aniviśamānau aniviśamānāḥ
Accusativeaniviśamānam aniviśamānau aniviśamānān
Instrumentalaniviśamānena aniviśamānābhyām aniviśamānaiḥ aniviśamānebhiḥ
Dativeaniviśamānāya aniviśamānābhyām aniviśamānebhyaḥ
Ablativeaniviśamānāt aniviśamānābhyām aniviśamānebhyaḥ
Genitiveaniviśamānasya aniviśamānayoḥ aniviśamānānām
Locativeaniviśamāne aniviśamānayoḥ aniviśamāneṣu

Compound aniviśamāna -

Adverb -aniviśamānam -aniviśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria