Declension table of aniveśana

Deva

NeuterSingularDualPlural
Nominativeaniveśanam aniveśane aniveśanāni
Vocativeaniveśana aniveśane aniveśanāni
Accusativeaniveśanam aniveśane aniveśanāni
Instrumentalaniveśanena aniveśanābhyām aniveśanaiḥ
Dativeaniveśanāya aniveśanābhyām aniveśanebhyaḥ
Ablativeaniveśanāt aniveśanābhyām aniveśanebhyaḥ
Genitiveaniveśanasya aniveśanayoḥ aniveśanānām
Locativeaniveśane aniveśanayoḥ aniveśaneṣu

Compound aniveśana -

Adverb -aniveśanam -aniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria