Declension table of anirvacanīyakhyāti

Deva

FeminineSingularDualPlural
Nominativeanirvacanīyakhyātiḥ anirvacanīyakhyātī anirvacanīyakhyātayaḥ
Vocativeanirvacanīyakhyāte anirvacanīyakhyātī anirvacanīyakhyātayaḥ
Accusativeanirvacanīyakhyātim anirvacanīyakhyātī anirvacanīyakhyātīḥ
Instrumentalanirvacanīyakhyātyā anirvacanīyakhyātibhyām anirvacanīyakhyātibhiḥ
Dativeanirvacanīyakhyātyai anirvacanīyakhyātaye anirvacanīyakhyātibhyām anirvacanīyakhyātibhyaḥ
Ablativeanirvacanīyakhyātyāḥ anirvacanīyakhyāteḥ anirvacanīyakhyātibhyām anirvacanīyakhyātibhyaḥ
Genitiveanirvacanīyakhyātyāḥ anirvacanīyakhyāteḥ anirvacanīyakhyātyoḥ anirvacanīyakhyātīnām
Locativeanirvacanīyakhyātyām anirvacanīyakhyātau anirvacanīyakhyātyoḥ anirvacanīyakhyātiṣu

Compound anirvacanīyakhyāti -

Adverb -anirvacanīyakhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria