Declension table of anirdiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanirdiṣṭaḥ anirdiṣṭau anirdiṣṭāḥ
Vocativeanirdiṣṭa anirdiṣṭau anirdiṣṭāḥ
Accusativeanirdiṣṭam anirdiṣṭau anirdiṣṭān
Instrumentalanirdiṣṭena anirdiṣṭābhyām anirdiṣṭaiḥ anirdiṣṭebhiḥ
Dativeanirdiṣṭāya anirdiṣṭābhyām anirdiṣṭebhyaḥ
Ablativeanirdiṣṭāt anirdiṣṭābhyām anirdiṣṭebhyaḥ
Genitiveanirdiṣṭasya anirdiṣṭayoḥ anirdiṣṭānām
Locativeanirdiṣṭe anirdiṣṭayoḥ anirdiṣṭeṣu

Compound anirdiṣṭa -

Adverb -anirdiṣṭam -anirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria