Declension table of animiṣalocana

Deva

NeuterSingularDualPlural
Nominativeanimiṣalocanam animiṣalocane animiṣalocanāni
Vocativeanimiṣalocana animiṣalocane animiṣalocanāni
Accusativeanimiṣalocanam animiṣalocane animiṣalocanāni
Instrumentalanimiṣalocanena animiṣalocanābhyām animiṣalocanaiḥ
Dativeanimiṣalocanāya animiṣalocanābhyām animiṣalocanebhyaḥ
Ablativeanimiṣalocanāt animiṣalocanābhyām animiṣalocanebhyaḥ
Genitiveanimiṣalocanasya animiṣalocanayoḥ animiṣalocanānām
Locativeanimiṣalocane animiṣalocanayoḥ animiṣalocaneṣu

Compound animiṣalocana -

Adverb -animiṣalocanam -animiṣalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria