Declension table of animiṣalocana

Deva

MasculineSingularDualPlural
Nominativeanimiṣalocanaḥ animiṣalocanau animiṣalocanāḥ
Vocativeanimiṣalocana animiṣalocanau animiṣalocanāḥ
Accusativeanimiṣalocanam animiṣalocanau animiṣalocanān
Instrumentalanimiṣalocanena animiṣalocanābhyām animiṣalocanaiḥ animiṣalocanebhiḥ
Dativeanimiṣalocanāya animiṣalocanābhyām animiṣalocanebhyaḥ
Ablativeanimiṣalocanāt animiṣalocanābhyām animiṣalocanebhyaḥ
Genitiveanimiṣalocanasya animiṣalocanayoḥ animiṣalocanānām
Locativeanimiṣalocane animiṣalocanayoḥ animiṣalocaneṣu

Compound animiṣalocana -

Adverb -animiṣalocanam -animiṣalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria