Declension table of animiṣākṣa

Deva

NeuterSingularDualPlural
Nominativeanimiṣākṣam animiṣākṣe animiṣākṣāṇi
Vocativeanimiṣākṣa animiṣākṣe animiṣākṣāṇi
Accusativeanimiṣākṣam animiṣākṣe animiṣākṣāṇi
Instrumentalanimiṣākṣeṇa animiṣākṣābhyām animiṣākṣaiḥ
Dativeanimiṣākṣāya animiṣākṣābhyām animiṣākṣebhyaḥ
Ablativeanimiṣākṣāt animiṣākṣābhyām animiṣākṣebhyaḥ
Genitiveanimiṣākṣasya animiṣākṣayoḥ animiṣākṣāṇām
Locativeanimiṣākṣe animiṣākṣayoḥ animiṣākṣeṣu

Compound animiṣākṣa -

Adverb -animiṣākṣam -animiṣākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria