Declension table of animiṣa

Deva

NeuterSingularDualPlural
Nominativeanimiṣam animiṣe animiṣāṇi
Vocativeanimiṣa animiṣe animiṣāṇi
Accusativeanimiṣam animiṣe animiṣāṇi
Instrumentalanimiṣeṇa animiṣābhyām animiṣaiḥ
Dativeanimiṣāya animiṣābhyām animiṣebhyaḥ
Ablativeanimiṣāt animiṣābhyām animiṣebhyaḥ
Genitiveanimiṣasya animiṣayoḥ animiṣāṇām
Locativeanimiṣe animiṣayoḥ animiṣeṣu

Compound animiṣa -

Adverb -animiṣam -animiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria