सुबन्तावली अनीतिशास्त्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाअनीतिशास्त्रज्ञः अनीतिशास्त्रज्ञौ अनीतिशास्त्रज्ञाः
सम्बोधनम्अनीतिशास्त्रज्ञ अनीतिशास्त्रज्ञौ अनीतिशास्त्रज्ञाः
द्वितीयाअनीतिशास्त्रज्ञम् अनीतिशास्त्रज्ञौ अनीतिशास्त्रज्ञान्
तृतीयाअनीतिशास्त्रज्ञेन अनीतिशास्त्रज्ञाभ्याम् अनीतिशास्त्रज्ञैः अनीतिशास्त्रज्ञेभिः
चतुर्थीअनीतिशास्त्रज्ञाय अनीतिशास्त्रज्ञाभ्याम् अनीतिशास्त्रज्ञेभ्यः
पञ्चमीअनीतिशास्त्रज्ञात् अनीतिशास्त्रज्ञाभ्याम् अनीतिशास्त्रज्ञेभ्यः
षष्ठीअनीतिशास्त्रज्ञस्य अनीतिशास्त्रज्ञयोः अनीतिशास्त्रज्ञानाम्
सप्तमीअनीतिशास्त्रज्ञे अनीतिशास्त्रज्ञयोः अनीतिशास्त्रज्ञेषु

समास अनीतिशास्त्रज्ञ

अव्यय ॰अनीतिशास्त्रज्ञम् ॰अनीतिशास्त्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria