Declension table of anīḍa

Deva

MasculineSingularDualPlural
Nominativeanīḍaḥ anīḍau anīḍāḥ
Vocativeanīḍa anīḍau anīḍāḥ
Accusativeanīḍam anīḍau anīḍān
Instrumentalanīḍena anīḍābhyām anīḍaiḥ anīḍebhiḥ
Dativeanīḍāya anīḍābhyām anīḍebhyaḥ
Ablativeanīḍāt anīḍābhyām anīḍebhyaḥ
Genitiveanīḍasya anīḍayoḥ anīḍānām
Locativeanīḍe anīḍayoḥ anīḍeṣu

Compound anīḍa -

Adverb -anīḍam -anīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria