Declension table of anibhṛta

Deva

NeuterSingularDualPlural
Nominativeanibhṛtam anibhṛte anibhṛtāni
Vocativeanibhṛta anibhṛte anibhṛtāni
Accusativeanibhṛtam anibhṛte anibhṛtāni
Instrumentalanibhṛtena anibhṛtābhyām anibhṛtaiḥ
Dativeanibhṛtāya anibhṛtābhyām anibhṛtebhyaḥ
Ablativeanibhṛtāt anibhṛtābhyām anibhṛtebhyaḥ
Genitiveanibhṛtasya anibhṛtayoḥ anibhṛtānām
Locativeanibhṛte anibhṛtayoḥ anibhṛteṣu

Compound anibhṛta -

Adverb -anibhṛtam -anibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria