Declension table of ?anibaddhapralāpinī

Deva

FeminineSingularDualPlural
Nominativeanibaddhapralāpinī anibaddhapralāpinyau anibaddhapralāpinyaḥ
Vocativeanibaddhapralāpini anibaddhapralāpinyau anibaddhapralāpinyaḥ
Accusativeanibaddhapralāpinīm anibaddhapralāpinyau anibaddhapralāpinīḥ
Instrumentalanibaddhapralāpinyā anibaddhapralāpinībhyām anibaddhapralāpinībhiḥ
Dativeanibaddhapralāpinyai anibaddhapralāpinībhyām anibaddhapralāpinībhyaḥ
Ablativeanibaddhapralāpinyāḥ anibaddhapralāpinībhyām anibaddhapralāpinībhyaḥ
Genitiveanibaddhapralāpinyāḥ anibaddhapralāpinyoḥ anibaddhapralāpinīnām
Locativeanibaddhapralāpinyām anibaddhapralāpinyoḥ anibaddhapralāpinīṣu

Compound anibaddhapralāpini - anibaddhapralāpinī -

Adverb -anibaddhapralāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria