सुबन्तावली अनिबद्धप्रलापिनीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अनिबद्धप्रलापिनी | अनिबद्धप्रलापिन्यौ | अनिबद्धप्रलापिन्यः |
सम्बोधनम् | अनिबद्धप्रलापिनि | अनिबद्धप्रलापिन्यौ | अनिबद्धप्रलापिन्यः |
द्वितीया | अनिबद्धप्रलापिनीम् | अनिबद्धप्रलापिन्यौ | अनिबद्धप्रलापिनीः |
तृतीया | अनिबद्धप्रलापिन्या | अनिबद्धप्रलापिनीभ्याम् | अनिबद्धप्रलापिनीभिः |
चतुर्थी | अनिबद्धप्रलापिन्यै | अनिबद्धप्रलापिनीभ्याम् | अनिबद्धप्रलापिनीभ्यः |
पञ्चमी | अनिबद्धप्रलापिन्याः | अनिबद्धप्रलापिनीभ्याम् | अनिबद्धप्रलापिनीभ्यः |
षष्ठी | अनिबद्धप्रलापिन्याः | अनिबद्धप्रलापिन्योः | अनिबद्धप्रलापिनीनाम् |
सप्तमी | अनिबद्धप्रलापिन्याम् | अनिबद्धप्रलापिन्योः | अनिबद्धप्रलापिनीषु |