Declension table of aniṣṭatva

Deva

NeuterSingularDualPlural
Nominativeaniṣṭatvam aniṣṭatve aniṣṭatvāni
Vocativeaniṣṭatva aniṣṭatve aniṣṭatvāni
Accusativeaniṣṭatvam aniṣṭatve aniṣṭatvāni
Instrumentalaniṣṭatvena aniṣṭatvābhyām aniṣṭatvaiḥ
Dativeaniṣṭatvāya aniṣṭatvābhyām aniṣṭatvebhyaḥ
Ablativeaniṣṭatvāt aniṣṭatvābhyām aniṣṭatvebhyaḥ
Genitiveaniṣṭatvasya aniṣṭatvayoḥ aniṣṭatvānām
Locativeaniṣṭatve aniṣṭatvayoḥ aniṣṭatveṣu

Compound aniṣṭatva -

Adverb -aniṣṭatvam -aniṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria