Declension table of aniṣṭacintana

Deva

NeuterSingularDualPlural
Nominativeaniṣṭacintanam aniṣṭacintane aniṣṭacintanāni
Vocativeaniṣṭacintana aniṣṭacintane aniṣṭacintanāni
Accusativeaniṣṭacintanam aniṣṭacintane aniṣṭacintanāni
Instrumentalaniṣṭacintanena aniṣṭacintanābhyām aniṣṭacintanaiḥ
Dativeaniṣṭacintanāya aniṣṭacintanābhyām aniṣṭacintanebhyaḥ
Ablativeaniṣṭacintanāt aniṣṭacintanābhyām aniṣṭacintanebhyaḥ
Genitiveaniṣṭacintanasya aniṣṭacintanayoḥ aniṣṭacintanānām
Locativeaniṣṭacintane aniṣṭacintanayoḥ aniṣṭacintaneṣu

Compound aniṣṭacintana -

Adverb -aniṣṭacintanam -aniṣṭacintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria