Declension table of aniṣṭa

Deva

MasculineSingularDualPlural
Nominativeaniṣṭaḥ aniṣṭau aniṣṭāḥ
Vocativeaniṣṭa aniṣṭau aniṣṭāḥ
Accusativeaniṣṭam aniṣṭau aniṣṭān
Instrumentalaniṣṭena aniṣṭābhyām aniṣṭaiḥ aniṣṭebhiḥ
Dativeaniṣṭāya aniṣṭābhyām aniṣṭebhyaḥ
Ablativeaniṣṭāt aniṣṭābhyām aniṣṭebhyaḥ
Genitiveaniṣṭasya aniṣṭayoḥ aniṣṭānām
Locativeaniṣṭe aniṣṭayoḥ aniṣṭeṣu

Compound aniṣṭa -

Adverb -aniṣṭam -aniṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria