Declension table of anekaśabdadarśana

Deva

NeuterSingularDualPlural
Nominativeanekaśabdadarśanam anekaśabdadarśane anekaśabdadarśanāni
Vocativeanekaśabdadarśana anekaśabdadarśane anekaśabdadarśanāni
Accusativeanekaśabdadarśanam anekaśabdadarśane anekaśabdadarśanāni
Instrumentalanekaśabdadarśanena anekaśabdadarśanābhyām anekaśabdadarśanaiḥ
Dativeanekaśabdadarśanāya anekaśabdadarśanābhyām anekaśabdadarśanebhyaḥ
Ablativeanekaśabdadarśanāt anekaśabdadarśanābhyām anekaśabdadarśanebhyaḥ
Genitiveanekaśabdadarśanasya anekaśabdadarśanayoḥ anekaśabdadarśanānām
Locativeanekaśabdadarśane anekaśabdadarśanayoḥ anekaśabdadarśaneṣu

Compound anekaśabdadarśana -

Adverb -anekaśabdadarśanam -anekaśabdadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria