Declension table of anekasamaveta

Deva

MasculineSingularDualPlural
Nominativeanekasamavetaḥ anekasamavetau anekasamavetāḥ
Vocativeanekasamaveta anekasamavetau anekasamavetāḥ
Accusativeanekasamavetam anekasamavetau anekasamavetān
Instrumentalanekasamavetena anekasamavetābhyām anekasamavetaiḥ anekasamavetebhiḥ
Dativeanekasamavetāya anekasamavetābhyām anekasamavetebhyaḥ
Ablativeanekasamavetāt anekasamavetābhyām anekasamavetebhyaḥ
Genitiveanekasamavetasya anekasamavetayoḥ anekasamavetānām
Locativeanekasamavete anekasamavetayoḥ anekasamaveteṣu

Compound anekasamaveta -

Adverb -anekasamavetam -anekasamavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria