Declension table of anekakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeanekakṣaṇaḥ anekakṣaṇau anekakṣaṇāḥ
Vocativeanekakṣaṇa anekakṣaṇau anekakṣaṇāḥ
Accusativeanekakṣaṇam anekakṣaṇau anekakṣaṇān
Instrumentalanekakṣaṇena anekakṣaṇābhyām anekakṣaṇaiḥ anekakṣaṇebhiḥ
Dativeanekakṣaṇāya anekakṣaṇābhyām anekakṣaṇebhyaḥ
Ablativeanekakṣaṇāt anekakṣaṇābhyām anekakṣaṇebhyaḥ
Genitiveanekakṣaṇasya anekakṣaṇayoḥ anekakṣaṇānām
Locativeanekakṣaṇe anekakṣaṇayoḥ anekakṣaṇeṣu

Compound anekakṣaṇa -

Adverb -anekakṣaṇam -anekakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria