Declension table of anekārthatva

Deva

NeuterSingularDualPlural
Nominativeanekārthatvam anekārthatve anekārthatvāni
Vocativeanekārthatva anekārthatve anekārthatvāni
Accusativeanekārthatvam anekārthatve anekārthatvāni
Instrumentalanekārthatvena anekārthatvābhyām anekārthatvaiḥ
Dativeanekārthatvāya anekārthatvābhyām anekārthatvebhyaḥ
Ablativeanekārthatvāt anekārthatvābhyām anekārthatvebhyaḥ
Genitiveanekārthatvasya anekārthatvayoḥ anekārthatvānām
Locativeanekārthatve anekārthatvayoḥ anekārthatveṣu

Compound anekārthatva -

Adverb -anekārthatvam -anekārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria