Declension table of anekārthasamuccaya

Deva

MasculineSingularDualPlural
Nominativeanekārthasamuccayaḥ anekārthasamuccayau anekārthasamuccayāḥ
Vocativeanekārthasamuccaya anekārthasamuccayau anekārthasamuccayāḥ
Accusativeanekārthasamuccayam anekārthasamuccayau anekārthasamuccayān
Instrumentalanekārthasamuccayena anekārthasamuccayābhyām anekārthasamuccayaiḥ anekārthasamuccayebhiḥ
Dativeanekārthasamuccayāya anekārthasamuccayābhyām anekārthasamuccayebhyaḥ
Ablativeanekārthasamuccayāt anekārthasamuccayābhyām anekārthasamuccayebhyaḥ
Genitiveanekārthasamuccayasya anekārthasamuccayayoḥ anekārthasamuccayānām
Locativeanekārthasamuccaye anekārthasamuccayayoḥ anekārthasamuccayeṣu

Compound anekārthasamuccaya -

Adverb -anekārthasamuccayam -anekārthasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria