Declension table of anekārthasāra

Deva

MasculineSingularDualPlural
Nominativeanekārthasāraḥ anekārthasārau anekārthasārāḥ
Vocativeanekārthasāra anekārthasārau anekārthasārāḥ
Accusativeanekārthasāram anekārthasārau anekārthasārān
Instrumentalanekārthasāreṇa anekārthasārābhyām anekārthasāraiḥ anekārthasārebhiḥ
Dativeanekārthasārāya anekārthasārābhyām anekārthasārebhyaḥ
Ablativeanekārthasārāt anekārthasārābhyām anekārthasārebhyaḥ
Genitiveanekārthasārasya anekārthasārayoḥ anekārthasārāṇām
Locativeanekārthasāre anekārthasārayoḥ anekārthasāreṣu

Compound anekārthasāra -

Adverb -anekārthasāram -anekārthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria