Declension table of anekārthanāmamālā

Deva

FeminineSingularDualPlural
Nominativeanekārthanāmamālā anekārthanāmamāle anekārthanāmamālāḥ
Vocativeanekārthanāmamāle anekārthanāmamāle anekārthanāmamālāḥ
Accusativeanekārthanāmamālām anekārthanāmamāle anekārthanāmamālāḥ
Instrumentalanekārthanāmamālayā anekārthanāmamālābhyām anekārthanāmamālābhiḥ
Dativeanekārthanāmamālāyai anekārthanāmamālābhyām anekārthanāmamālābhyaḥ
Ablativeanekārthanāmamālāyāḥ anekārthanāmamālābhyām anekārthanāmamālābhyaḥ
Genitiveanekārthanāmamālāyāḥ anekārthanāmamālayoḥ anekārthanāmamālānām
Locativeanekārthanāmamālāyām anekārthanāmamālayoḥ anekārthanāmamālāsu

Adverb -anekārthanāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria