सुबन्तावली अनेकार्थध्वनिमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमाअनेकार्थध्वनिमञ्जरी अनेकार्थध्वनिमञ्जर्यौ अनेकार्थध्वनिमञ्जर्यः
सम्बोधनम्अनेकार्थध्वनिमञ्जरि अनेकार्थध्वनिमञ्जर्यौ अनेकार्थध्वनिमञ्जर्यः
द्वितीयाअनेकार्थध्वनिमञ्जरीम् अनेकार्थध्वनिमञ्जर्यौ अनेकार्थध्वनिमञ्जरीः
तृतीयाअनेकार्थध्वनिमञ्जर्या अनेकार्थध्वनिमञ्जरीभ्याम् अनेकार्थध्वनिमञ्जरीभिः
चतुर्थीअनेकार्थध्वनिमञ्जर्यै अनेकार्थध्वनिमञ्जरीभ्याम् अनेकार्थध्वनिमञ्जरीभ्यः
पञ्चमीअनेकार्थध्वनिमञ्जर्याः अनेकार्थध्वनिमञ्जरीभ्याम् अनेकार्थध्वनिमञ्जरीभ्यः
षष्ठीअनेकार्थध्वनिमञ्जर्याः अनेकार्थध्वनिमञ्जर्योः अनेकार्थध्वनिमञ्जरीणाम्
सप्तमीअनेकार्थध्वनिमञ्जर्याम् अनेकार्थध्वनिमञ्जर्योः अनेकार्थध्वनिमञ्जरीषु

समास अनेकार्थध्वनिमञ्जरि अनेकार्थध्वनिमञ्जरी

अव्यय ॰अनेकार्थध्वनिमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria