Declension table of anekāntaśāsana

Deva

NeuterSingularDualPlural
Nominativeanekāntaśāsanam anekāntaśāsane anekāntaśāsanāni
Vocativeanekāntaśāsana anekāntaśāsane anekāntaśāsanāni
Accusativeanekāntaśāsanam anekāntaśāsane anekāntaśāsanāni
Instrumentalanekāntaśāsanena anekāntaśāsanābhyām anekāntaśāsanaiḥ
Dativeanekāntaśāsanāya anekāntaśāsanābhyām anekāntaśāsanebhyaḥ
Ablativeanekāntaśāsanāt anekāntaśāsanābhyām anekāntaśāsanebhyaḥ
Genitiveanekāntaśāsanasya anekāntaśāsanayoḥ anekāntaśāsanānām
Locativeanekāntaśāsane anekāntaśāsanayoḥ anekāntaśāsaneṣu

Compound anekāntaśāsana -

Adverb -anekāntaśāsanam -anekāntaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria