Declension table of anekāntavādin

Deva

MasculineSingularDualPlural
Nominativeanekāntavādī anekāntavādinau anekāntavādinaḥ
Vocativeanekāntavādin anekāntavādinau anekāntavādinaḥ
Accusativeanekāntavādinam anekāntavādinau anekāntavādinaḥ
Instrumentalanekāntavādinā anekāntavādibhyām anekāntavādibhiḥ
Dativeanekāntavādine anekāntavādibhyām anekāntavādibhyaḥ
Ablativeanekāntavādinaḥ anekāntavādibhyām anekāntavādibhyaḥ
Genitiveanekāntavādinaḥ anekāntavādinoḥ anekāntavādinām
Locativeanekāntavādini anekāntavādinoḥ anekāntavādiṣu

Compound anekāntavādi -

Adverb -anekāntavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria