Declension table of anekāntavāda

Deva

MasculineSingularDualPlural
Nominativeanekāntavādaḥ anekāntavādau anekāntavādāḥ
Vocativeanekāntavāda anekāntavādau anekāntavādāḥ
Accusativeanekāntavādam anekāntavādau anekāntavādān
Instrumentalanekāntavādena anekāntavādābhyām anekāntavādaiḥ anekāntavādebhiḥ
Dativeanekāntavādāya anekāntavādābhyām anekāntavādebhyaḥ
Ablativeanekāntavādāt anekāntavādābhyām anekāntavādebhyaḥ
Genitiveanekāntavādasya anekāntavādayoḥ anekāntavādānām
Locativeanekāntavāde anekāntavādayoḥ anekāntavādeṣu

Compound anekāntavāda -

Adverb -anekāntavādam -anekāntavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria