Declension table of anekāntatā

Deva

FeminineSingularDualPlural
Nominativeanekāntatā anekāntate anekāntatāḥ
Vocativeanekāntate anekāntate anekāntatāḥ
Accusativeanekāntatām anekāntate anekāntatāḥ
Instrumentalanekāntatayā anekāntatābhyām anekāntatābhiḥ
Dativeanekāntatāyai anekāntatābhyām anekāntatābhyaḥ
Ablativeanekāntatāyāḥ anekāntatābhyām anekāntatābhyaḥ
Genitiveanekāntatāyāḥ anekāntatayoḥ anekāntatānām
Locativeanekāntatāyām anekāntatayoḥ anekāntatāsu

Adverb -anekāntatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria