Declension table of anekāntajayapatākā

Deva

FeminineSingularDualPlural
Nominativeanekāntajayapatākā anekāntajayapatāke anekāntajayapatākāḥ
Vocativeanekāntajayapatāke anekāntajayapatāke anekāntajayapatākāḥ
Accusativeanekāntajayapatākām anekāntajayapatāke anekāntajayapatākāḥ
Instrumentalanekāntajayapatākayā anekāntajayapatākābhyām anekāntajayapatākābhiḥ
Dativeanekāntajayapatākāyai anekāntajayapatākābhyām anekāntajayapatākābhyaḥ
Ablativeanekāntajayapatākāyāḥ anekāntajayapatākābhyām anekāntajayapatākābhyaḥ
Genitiveanekāntajayapatākāyāḥ anekāntajayapatākayoḥ anekāntajayapatākānām
Locativeanekāntajayapatākāyām anekāntajayapatākayoḥ anekāntajayapatākāsu

Adverb -anekāntajayapatākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria