Declension table of anedya

Deva

MasculineSingularDualPlural
Nominativeanedyaḥ anedyau anedyāḥ
Vocativeanedya anedyau anedyāḥ
Accusativeanedyam anedyau anedyān
Instrumentalanedyena anedyābhyām anedyaiḥ anedyebhiḥ
Dativeanedyāya anedyābhyām anedyebhyaḥ
Ablativeanedyāt anedyābhyām anedyebhyaḥ
Genitiveanedyasya anedyayoḥ anedyānām
Locativeanedye anedyayoḥ anedyeṣu

Compound anedya -

Adverb -anedyam -anedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria