Declension table of andhra

Deva

MasculineSingularDualPlural
Nominativeandhraḥ andhrau andhrāḥ
Vocativeandhra andhrau andhrāḥ
Accusativeandhram andhrau andhrān
Instrumentalandhreṇa andhrābhyām andhraiḥ andhrebhiḥ
Dativeandhrāya andhrābhyām andhrebhyaḥ
Ablativeandhrāt andhrābhyām andhrebhyaḥ
Genitiveandhrasya andhrayoḥ andhrāṇām
Locativeandhre andhrayoḥ andhreṣu

Compound andhra -

Adverb -andhram -andhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria