Declension table of andhatva

Deva

NeuterSingularDualPlural
Nominativeandhatvam andhatve andhatvāni
Vocativeandhatva andhatve andhatvāni
Accusativeandhatvam andhatve andhatvāni
Instrumentalandhatvena andhatvābhyām andhatvaiḥ
Dativeandhatvāya andhatvābhyām andhatvebhyaḥ
Ablativeandhatvāt andhatvābhyām andhatvebhyaḥ
Genitiveandhatvasya andhatvayoḥ andhatvānām
Locativeandhatve andhatvayoḥ andhatveṣu

Compound andhatva -

Adverb -andhatvam -andhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria