Declension table of andhatāmisra

Deva

NeuterSingularDualPlural
Nominativeandhatāmisram andhatāmisre andhatāmisrāṇi
Vocativeandhatāmisra andhatāmisre andhatāmisrāṇi
Accusativeandhatāmisram andhatāmisre andhatāmisrāṇi
Instrumentalandhatāmisreṇa andhatāmisrābhyām andhatāmisraiḥ
Dativeandhatāmisrāya andhatāmisrābhyām andhatāmisrebhyaḥ
Ablativeandhatāmisrāt andhatāmisrābhyām andhatāmisrebhyaḥ
Genitiveandhatāmisrasya andhatāmisrayoḥ andhatāmisrāṇām
Locativeandhatāmisre andhatāmisrayoḥ andhatāmisreṣu

Compound andhatāmisra -

Adverb -andhatāmisram -andhatāmisrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria