Declension table of andhatā

Deva

FeminineSingularDualPlural
Nominativeandhatā andhate andhatāḥ
Vocativeandhate andhate andhatāḥ
Accusativeandhatām andhate andhatāḥ
Instrumentalandhatayā andhatābhyām andhatābhiḥ
Dativeandhatāyai andhatābhyām andhatābhyaḥ
Ablativeandhatāyāḥ andhatābhyām andhatābhyaḥ
Genitiveandhatāyāḥ andhatayoḥ andhatānām
Locativeandhatāyām andhatayoḥ andhatāsu

Adverb -andhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria