Declension table of andhapaṅgu

Deva

MasculineSingularDualPlural
Nominativeandhapaṅguḥ andhapaṅgū andhapaṅgavaḥ
Vocativeandhapaṅgo andhapaṅgū andhapaṅgavaḥ
Accusativeandhapaṅgum andhapaṅgū andhapaṅgūn
Instrumentalandhapaṅgunā andhapaṅgubhyām andhapaṅgubhiḥ
Dativeandhapaṅgave andhapaṅgubhyām andhapaṅgubhyaḥ
Ablativeandhapaṅgoḥ andhapaṅgubhyām andhapaṅgubhyaḥ
Genitiveandhapaṅgoḥ andhapaṅgvoḥ andhapaṅgūnām
Locativeandhapaṅgau andhapaṅgvoḥ andhapaṅguṣu

Compound andhapaṅgu -

Adverb -andhapaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria