Declension table of andhakāra

Deva

NeuterSingularDualPlural
Nominativeandhakāram andhakāre andhakārāṇi
Vocativeandhakāra andhakāre andhakārāṇi
Accusativeandhakāram andhakāre andhakārāṇi
Instrumentalandhakāreṇa andhakārābhyām andhakāraiḥ
Dativeandhakārāya andhakārābhyām andhakārebhyaḥ
Ablativeandhakārāt andhakārābhyām andhakārebhyaḥ
Genitiveandhakārasya andhakārayoḥ andhakārāṇām
Locativeandhakāre andhakārayoḥ andhakāreṣu

Compound andhakāra -

Adverb -andhakāram -andhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria