Declension table of andhakāra

Deva

MasculineSingularDualPlural
Nominativeandhakāraḥ andhakārau andhakārāḥ
Vocativeandhakāra andhakārau andhakārāḥ
Accusativeandhakāram andhakārau andhakārān
Instrumentalandhakāreṇa andhakārābhyām andhakāraiḥ andhakārebhiḥ
Dativeandhakārāya andhakārābhyām andhakārebhyaḥ
Ablativeandhakārāt andhakārābhyām andhakārebhyaḥ
Genitiveandhakārasya andhakārayoḥ andhakārāṇām
Locativeandhakāre andhakārayoḥ andhakāreṣu

Compound andhakāra -

Adverb -andhakāram -andhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria