Declension table of andhagajanyāya

Deva

MasculineSingularDualPlural
Nominativeandhagajanyāyaḥ andhagajanyāyau andhagajanyāyāḥ
Vocativeandhagajanyāya andhagajanyāyau andhagajanyāyāḥ
Accusativeandhagajanyāyam andhagajanyāyau andhagajanyāyān
Instrumentalandhagajanyāyena andhagajanyāyābhyām andhagajanyāyaiḥ andhagajanyāyebhiḥ
Dativeandhagajanyāyāya andhagajanyāyābhyām andhagajanyāyebhyaḥ
Ablativeandhagajanyāyāt andhagajanyāyābhyām andhagajanyāyebhyaḥ
Genitiveandhagajanyāyasya andhagajanyāyayoḥ andhagajanyāyānām
Locativeandhagajanyāye andhagajanyāyayoḥ andhagajanyāyeṣu

Compound andhagajanyāya -

Adverb -andhagajanyāyam -andhagajanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria