Declension table of andha

Deva

NeuterSingularDualPlural
Nominativeandham andhe andhāni
Vocativeandha andhe andhāni
Accusativeandham andhe andhāni
Instrumentalandhena andhābhyām andhaiḥ
Dativeandhāya andhābhyām andhebhyaḥ
Ablativeandhāt andhābhyām andhebhyaḥ
Genitiveandhasya andhayoḥ andhānām
Locativeandhe andhayoḥ andheṣu

Compound andha -

Adverb -andham -andhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria