Declension table of anaśita

Deva

NeuterSingularDualPlural
Nominativeanaśitam anaśite anaśitāni
Vocativeanaśita anaśite anaśitāni
Accusativeanaśitam anaśite anaśitāni
Instrumentalanaśitena anaśitābhyām anaśitaiḥ
Dativeanaśitāya anaśitābhyām anaśitebhyaḥ
Ablativeanaśitāt anaśitābhyām anaśitebhyaḥ
Genitiveanaśitasya anaśitayoḥ anaśitānām
Locativeanaśite anaśitayoḥ anaśiteṣu

Compound anaśita -

Adverb -anaśitam -anaśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria