Declension table of anavekṣa

Deva

NeuterSingularDualPlural
Nominativeanavekṣam anavekṣe anavekṣāṇi
Vocativeanavekṣa anavekṣe anavekṣāṇi
Accusativeanavekṣam anavekṣe anavekṣāṇi
Instrumentalanavekṣeṇa anavekṣābhyām anavekṣaiḥ
Dativeanavekṣāya anavekṣābhyām anavekṣebhyaḥ
Ablativeanavekṣāt anavekṣābhyām anavekṣebhyaḥ
Genitiveanavekṣasya anavekṣayoḥ anavekṣāṇām
Locativeanavekṣe anavekṣayoḥ anavekṣeṣu

Compound anavekṣa -

Adverb -anavekṣam -anavekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria